B 88-2 Laṅkāvatārasūtra

Manuscript culture infobox

Filmed in: B 88/2
Title: Laṅkāvatārasūtra
Dimensions: 36 x 11 cm x 222 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/610
Remarks:

Reel No. B 88/2

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36 x 11 cm

Binding Hole 2

Folios 222

Lines per Folio 6

Foliation letters in the left and figures in the right margin of verso; marginal title : ❖ laṃkāva,

Illustrations One on the first folio.

Date of Copying [NS] 910 māghaśukla 6 ādityavāra (~ 1790 AD)

Donor Bhāju Dhaṃsiju and his family

Place of Deposit NAK

Accession No. 3-610

Manuscript Features

Excerpts

Beginning

❖ oṁ nama sarvajñāya ||

samāptā vasuvikrāntavikramiparipṛcchāprajñāpāramitānirddeśaḥ sarvvasatvasasaṃtoṣaṇād bodhisatvapiṭakāt |

nairātmya (!) yatra dharmmāṇā (!) dharmmarājena deśitaṃ,
laṃkāvatāra (!) tatsūtram iha yatnena likhyete (!) || ||

eva (!) mayā śrutam ekasmiṃ samaya (!) bhagavāna (!) laṃkāpurasamudramalayasikhare viharati sma || nānāratnagotrapuṣpapratimaṇḍitamahatā bhikṣusaṃghena sārddha (!) mahatā ca bodhi⟪dhi⟫satvagaṇena nānābuddhakṣetrasannipātitaiḥ bodhisatvem (!) mahāsatver (!) anekasamādhivasitābalābhijñāvikrīḍitair etc. (fol. 1v)

End

bāhyatīrthavinirmuktaṃ mahāyānaṃ vinirddiśet ||
parāvṛrttir (!) vikalpasya cyutināsavivarjitaṃ ||
śaśaromamaṇiprakhyaṃ muktānāṃ deśayannaṃ (!) |
yathā hi graṃthaṃ gacchena(!) yuktā yuktis tathā yadi ||
ato yurkti (!) bhaved yuktim anyathā tu na kalpayet ||
cakṣuḥ karmma ca tṛṣṇā ca avidyāyogiṇas tathā |
cakṣurūpe manaś cāpi āvilasya manatatheti (!) || (fol. 222v)

Colophon

āryyasaddharmalaṃṅkāvatāla nāma mahāyānasūtra sagāthakaṃ samāptam iti || ❁ || ❁ ||

ye dharmā hetuprabhāvā hetu teṣān tathāgataḥ | h avada
teṣāñ ca yo nirodha evamvādi mahāśravaṇaṃ || ❁ ||

samvat 950 mti māghamāsya śuklapakṣe ṣaṣṭammītithau aśuṇinakṣatre, śubhayogya yathākarṇṇamahātre, ādityavāsare, makrarāsigate śavitre meṣarāsigate candraṃmasi || || dānapati hataṣāde onani, śrībhāju dhaṃsiju tasya bhāryyā vilalakṣmi putra jio dhaṃju tasya bhāryyā jñānalakṣmi putra munirāja, thuti sayāṃ maṅgalajuya māra śubhaṃ || || (fol. 222v)

Microfilm Details

Reel No. B 88/2

Exposures 226

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 03-02-2003